Paper Title

अम्बिकादत्तव्यासः आधुनिकबाणः

Authors

Dr. Abinash Gayen

Keywords

कुञ्जीशब्दाः - बाणवैभवम्, व्यासवैभवम्, उपन्यासपदविश्लेषणम्, विषयविन्यासः, उपसंहारः।

Abstract

शोधसारः - निखिलभुवनमण्डलमण्डनायमानमिदं भारतं पुरा येषां मनीषिमूर्धन्यानां गद्यसम्राजां तपः प्रसादाद् अष्टमशताब्द्याः पूर्वमेव सर्वत्र परमां प्रतिष्ठामवाप, तेषु महनीयकीर्तयस्त्रयो महामतयो मुख्यतमाः - सुकविबन्धुः सुबन्धुः, कविताकामिनीपञ्चबाणो बाणः, कविवरो दण्डी च। एतैः प्राचीनकालात् प्रचलितां पद्यकाव्यप्रणयनसरणि विहाय सुधानिस्यन्दीनि मधुरमधुराणि ललितपदालङ्कृतानि गद्यकाव्यानि निर्माय तदपूर्वानन्देन सहृदयहृदये विस्मयकारि परिवर्तनमकारि। तदनन्तरमाविर्भूतमासीत् विहारभूषणः भारतभूषणाद्यनेकोपाधिविभूषितो गद्यसम्राट् महाकविः श्रीमदम्बिकादत्तव्यासः। आधुनिकसंस्कृतगद्यकाव्यकाररूपेण अम्बिकादत्तव्यसस्य गौरवोज्ज्वलमुपस्थितिमस्मिन् प्रबन्धे उपस्थापयामि।

How To Cite

"अम्बिकादत्तव्यासः आधुनिकबाणः ", IJNRD - INTERNATIONAL JOURNAL OF NOVEL RESEARCH AND DEVELOPMENT (www.IJNRD.org), ISSN:2456-4184, Vol.9, Issue 10, page no.c498-c504, October-2024, Available :https://ijnrd.org/papers/IJNRD2410261.pdf

Issue

Volume 9 Issue 10, October-2024

Pages : c498-c504

Other Publication Details

Paper Reg. ID: IJNRD_301505

Published Paper Id: IJNRD2410261

Downloads: 00018

Research Area: Arts1 All

Country: Paschim Medinipur, West Bengal, India

Published Paper PDF: https://ijnrd.org/papers/IJNRD2410261

Published Paper URL: https://ijnrd.org/viewpaperforall?paper=IJNRD2410261

About Publisher

ISSN: 2456-4184 | IMPACT FACTOR: 8.76 Calculated By Google Scholar | ESTD YEAR: 2016

An International Scholarly Open Access Journal, Peer-Reviewed, Refereed Journal Impact Factor 8.76 Calculate by Google Scholar and Semantic Scholar | AI-Powered Research Tool, Multidisciplinary, Monthly, Multilanguage Journal Indexing in All Major Database & Metadata, Citation Generator

Publisher: IJNRD (IJ Publication) Janvi Wave

Article Preview

academia
publon
sematicscholar
googlescholar
scholar9
maceadmic
Microsoft_Academic_Search_Logo
elsevier
researchgate
ssrn
mendeley
Zenodo
orcid
sitecreex